Declension table of ripughāta

Deva

MasculineSingularDualPlural
Nominativeripughātaḥ ripughātau ripughātāḥ
Vocativeripughāta ripughātau ripughātāḥ
Accusativeripughātam ripughātau ripughātān
Instrumentalripughātena ripughātābhyām ripughātaiḥ ripughātebhiḥ
Dativeripughātāya ripughātābhyām ripughātebhyaḥ
Ablativeripughātāt ripughātābhyām ripughātebhyaḥ
Genitiveripughātasya ripughātayoḥ ripughātānām
Locativeripughāte ripughātayoḥ ripughāteṣu

Compound ripughāta -

Adverb -ripughātam -ripughātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria