सुबन्तावली रिक्थहर

Roma

पुमान्एकद्विबहु
प्रथमारिक्थहरः रिक्थहरौ रिक्थहराः
सम्बोधनम्रिक्थहर रिक्थहरौ रिक्थहराः
द्वितीयारिक्थहरम् रिक्थहरौ रिक्थहरान्
तृतीयारिक्थहरेण रिक्थहराभ्याम् रिक्थहरैः रिक्थहरेभिः
चतुर्थीरिक्थहराय रिक्थहराभ्याम् रिक्थहरेभ्यः
पञ्चमीरिक्थहरात् रिक्थहराभ्याम् रिक्थहरेभ्यः
षष्ठीरिक्थहरस्य रिक्थहरयोः रिक्थहराणाम्
सप्तमीरिक्थहरे रिक्थहरयोः रिक्थहरेषु

समास रिक्थहर

अव्यय ॰रिक्थहरम् ॰रिक्थहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria