Declension table of ?riṅkhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeriṅkhiṣyantī riṅkhiṣyantyau riṅkhiṣyantyaḥ
Vocativeriṅkhiṣyanti riṅkhiṣyantyau riṅkhiṣyantyaḥ
Accusativeriṅkhiṣyantīm riṅkhiṣyantyau riṅkhiṣyantīḥ
Instrumentalriṅkhiṣyantyā riṅkhiṣyantībhyām riṅkhiṣyantībhiḥ
Dativeriṅkhiṣyantyai riṅkhiṣyantībhyām riṅkhiṣyantībhyaḥ
Ablativeriṅkhiṣyantyāḥ riṅkhiṣyantībhyām riṅkhiṣyantībhyaḥ
Genitiveriṅkhiṣyantyāḥ riṅkhiṣyantyoḥ riṅkhiṣyantīnām
Locativeriṅkhiṣyantyām riṅkhiṣyantyoḥ riṅkhiṣyantīṣu

Compound riṅkhiṣyanti - riṅkhiṣyantī -

Adverb -riṅkhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria