सुबन्तावली ?रिङ्खिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारिङ्खिष्यन्ती रिङ्खिष्यन्त्यौ रिङ्खिष्यन्त्यः
सम्बोधनम्रिङ्खिष्यन्ति रिङ्खिष्यन्त्यौ रिङ्खिष्यन्त्यः
द्वितीयारिङ्खिष्यन्तीम् रिङ्खिष्यन्त्यौ रिङ्खिष्यन्तीः
तृतीयारिङ्खिष्यन्त्या रिङ्खिष्यन्तीभ्याम् रिङ्खिष्यन्तीभिः
चतुर्थीरिङ्खिष्यन्त्यै रिङ्खिष्यन्तीभ्याम् रिङ्खिष्यन्तीभ्यः
पञ्चमीरिङ्खिष्यन्त्याः रिङ्खिष्यन्तीभ्याम् रिङ्खिष्यन्तीभ्यः
षष्ठीरिङ्खिष्यन्त्याः रिङ्खिष्यन्त्योः रिङ्खिष्यन्तीनाम्
सप्तमीरिङ्खिष्यन्त्याम् रिङ्खिष्यन्त्योः रिङ्खिष्यन्तीषु

समास रिङ्खिष्यन्ति रिङ्खिष्यन्ती

अव्यय ॰रिङ्खिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria