Declension table of riṅgi

Deva

FeminineSingularDualPlural
Nominativeriṅgiḥ riṅgī riṅgayaḥ
Vocativeriṅge riṅgī riṅgayaḥ
Accusativeriṅgim riṅgī riṅgīḥ
Instrumentalriṅgyā riṅgibhyām riṅgibhiḥ
Dativeriṅgyai riṅgaye riṅgibhyām riṅgibhyaḥ
Ablativeriṅgyāḥ riṅgeḥ riṅgibhyām riṅgibhyaḥ
Genitiveriṅgyāḥ riṅgeḥ riṅgyoḥ riṅgīṇām
Locativeriṅgyām riṅgau riṅgyoḥ riṅgiṣu

Compound riṅgi -

Adverb -riṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria