Declension table of revata

Deva

MasculineSingularDualPlural
Nominativerevataḥ revatau revatāḥ
Vocativerevata revatau revatāḥ
Accusativerevatam revatau revatān
Instrumentalrevatena revatābhyām revataiḥ revatebhiḥ
Dativerevatāya revatābhyām revatebhyaḥ
Ablativerevatāt revatābhyām revatebhyaḥ
Genitiverevatasya revatayoḥ revatānām
Locativerevate revatayoḥ revateṣu

Compound revata -

Adverb -revatam -revatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria