Declension table of revat

Deva

NeuterSingularDualPlural
Nominativerevat revantī revatī revanti
Vocativerevat revantī revatī revanti
Accusativerevat revantī revatī revanti
Instrumentalrevatā revadbhyām revadbhiḥ
Dativerevate revadbhyām revadbhyaḥ
Ablativerevataḥ revadbhyām revadbhyaḥ
Genitiverevataḥ revatoḥ revatām
Locativerevati revatoḥ revatsu

Adverb -revatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria