Declension table of rekhāśāstra

Deva

NeuterSingularDualPlural
Nominativerekhāśāstram rekhāśāstre rekhāśāstrāṇi
Vocativerekhāśāstra rekhāśāstre rekhāśāstrāṇi
Accusativerekhāśāstram rekhāśāstre rekhāśāstrāṇi
Instrumentalrekhāśāstreṇa rekhāśāstrābhyām rekhāśāstraiḥ
Dativerekhāśāstrāya rekhāśāstrābhyām rekhāśāstrebhyaḥ
Ablativerekhāśāstrāt rekhāśāstrābhyām rekhāśāstrebhyaḥ
Genitiverekhāśāstrasya rekhāśāstrayoḥ rekhāśāstrāṇām
Locativerekhāśāstre rekhāśāstrayoḥ rekhāśāstreṣu

Compound rekhāśāstra -

Adverb -rekhāśāstram -rekhāśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria