सुबन्तावली रेक्णस्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमारेक्णस्वत् रेक्णस्वन्ती रेक्णस्वती रेक्णस्वन्ति
सम्बोधनम्रेक्णस्वत् रेक्णस्वन्ती रेक्णस्वती रेक्णस्वन्ति
द्वितीयारेक्णस्वत् रेक्णस्वन्ती रेक्णस्वती रेक्णस्वन्ति
तृतीयारेक्णस्वता रेक्णस्वद्भ्याम् रेक्णस्वद्भिः
चतुर्थीरेक्णस्वते रेक्णस्वद्भ्याम् रेक्णस्वद्भ्यः
पञ्चमीरेक्णस्वतः रेक्णस्वद्भ्याम् रेक्णस्वद्भ्यः
षष्ठीरेक्णस्वतः रेक्णस्वतोः रेक्णस्वताम्
सप्तमीरेक्णस्वति रेक्णस्वतोः रेक्णस्वत्सु

अव्यय ॰रेक्णस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria