Declension table of ?recayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerecayiṣyantī recayiṣyantyau recayiṣyantyaḥ
Vocativerecayiṣyanti recayiṣyantyau recayiṣyantyaḥ
Accusativerecayiṣyantīm recayiṣyantyau recayiṣyantīḥ
Instrumentalrecayiṣyantyā recayiṣyantībhyām recayiṣyantībhiḥ
Dativerecayiṣyantyai recayiṣyantībhyām recayiṣyantībhyaḥ
Ablativerecayiṣyantyāḥ recayiṣyantībhyām recayiṣyantībhyaḥ
Genitiverecayiṣyantyāḥ recayiṣyantyoḥ recayiṣyantīnām
Locativerecayiṣyantyām recayiṣyantyoḥ recayiṣyantīṣu

Compound recayiṣyanti - recayiṣyantī -

Adverb -recayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria