सुबन्तावली ?रेचयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारेचयिष्यन्ती रेचयिष्यन्त्यौ रेचयिष्यन्त्यः
सम्बोधनम्रेचयिष्यन्ति रेचयिष्यन्त्यौ रेचयिष्यन्त्यः
द्वितीयारेचयिष्यन्तीम् रेचयिष्यन्त्यौ रेचयिष्यन्तीः
तृतीयारेचयिष्यन्त्या रेचयिष्यन्तीभ्याम् रेचयिष्यन्तीभिः
चतुर्थीरेचयिष्यन्त्यै रेचयिष्यन्तीभ्याम् रेचयिष्यन्तीभ्यः
पञ्चमीरेचयिष्यन्त्याः रेचयिष्यन्तीभ्याम् रेचयिष्यन्तीभ्यः
षष्ठीरेचयिष्यन्त्याः रेचयिष्यन्त्योः रेचयिष्यन्तीनाम्
सप्तमीरेचयिष्यन्त्याम् रेचयिष्यन्त्योः रेचयिष्यन्तीषु

समास रेचयिष्यन्ति रेचयिष्यन्ती

अव्यय ॰रेचयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria