Declension table of ?recayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerecayiṣyamāṇaḥ recayiṣyamāṇau recayiṣyamāṇāḥ
Vocativerecayiṣyamāṇa recayiṣyamāṇau recayiṣyamāṇāḥ
Accusativerecayiṣyamāṇam recayiṣyamāṇau recayiṣyamāṇān
Instrumentalrecayiṣyamāṇena recayiṣyamāṇābhyām recayiṣyamāṇaiḥ recayiṣyamāṇebhiḥ
Dativerecayiṣyamāṇāya recayiṣyamāṇābhyām recayiṣyamāṇebhyaḥ
Ablativerecayiṣyamāṇāt recayiṣyamāṇābhyām recayiṣyamāṇebhyaḥ
Genitiverecayiṣyamāṇasya recayiṣyamāṇayoḥ recayiṣyamāṇānām
Locativerecayiṣyamāṇe recayiṣyamāṇayoḥ recayiṣyamāṇeṣu

Compound recayiṣyamāṇa -

Adverb -recayiṣyamāṇam -recayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria