सुबन्तावली ?रेचयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारेचयिष्यमाणः रेचयिष्यमाणौ रेचयिष्यमाणाः
सम्बोधनम्रेचयिष्यमाण रेचयिष्यमाणौ रेचयिष्यमाणाः
द्वितीयारेचयिष्यमाणम् रेचयिष्यमाणौ रेचयिष्यमाणान्
तृतीयारेचयिष्यमाणेन रेचयिष्यमाणाभ्याम् रेचयिष्यमाणैः रेचयिष्यमाणेभिः
चतुर्थीरेचयिष्यमाणाय रेचयिष्यमाणाभ्याम् रेचयिष्यमाणेभ्यः
पञ्चमीरेचयिष्यमाणात् रेचयिष्यमाणाभ्याम् रेचयिष्यमाणेभ्यः
षष्ठीरेचयिष्यमाणस्य रेचयिष्यमाणयोः रेचयिष्यमाणानाम्
सप्तमीरेचयिष्यमाणे रेचयिष्यमाणयोः रेचयिष्यमाणेषु

समास रेचयिष्यमाण

अव्यय ॰रेचयिष्यमाणम् ॰रेचयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria