Declension table of raśmivat

Deva

MasculineSingularDualPlural
Nominativeraśmivān raśmivantau raśmivantaḥ
Vocativeraśmivan raśmivantau raśmivantaḥ
Accusativeraśmivantam raśmivantau raśmivataḥ
Instrumentalraśmivatā raśmivadbhyām raśmivadbhiḥ
Dativeraśmivate raśmivadbhyām raśmivadbhyaḥ
Ablativeraśmivataḥ raśmivadbhyām raśmivadbhyaḥ
Genitiveraśmivataḥ raśmivatoḥ raśmivatām
Locativeraśmivati raśmivatoḥ raśmivatsu

Compound raśmivat -

Adverb -raśmivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria