सुबन्तावली रवि

Roma

पुमान्एकद्विबहु
प्रथमारविः रवी रवयः
सम्बोधनम्रवे रवी रवयः
द्वितीयारविम् रवी रवीन्
तृतीयारविणा रविभ्याम् रविभिः
चतुर्थीरवये रविभ्याम् रविभ्यः
पञ्चमीरवेः रविभ्याम् रविभ्यः
षष्ठीरवेः रव्योः रवीणाम्
सप्तमीरवौ रव्योः रविषु

समास रवि

अव्यय ॰रवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria