Declension table of ratnasabhāpati

Deva

MasculineSingularDualPlural
Nominativeratnasabhāpatiḥ ratnasabhāpatī ratnasabhāpatayaḥ
Vocativeratnasabhāpate ratnasabhāpatī ratnasabhāpatayaḥ
Accusativeratnasabhāpatim ratnasabhāpatī ratnasabhāpatīn
Instrumentalratnasabhāpatinā ratnasabhāpatibhyām ratnasabhāpatibhiḥ
Dativeratnasabhāpataye ratnasabhāpatibhyām ratnasabhāpatibhyaḥ
Ablativeratnasabhāpateḥ ratnasabhāpatibhyām ratnasabhāpatibhyaḥ
Genitiveratnasabhāpateḥ ratnasabhāpatyoḥ ratnasabhāpatīnām
Locativeratnasabhāpatau ratnasabhāpatyoḥ ratnasabhāpatiṣu

Compound ratnasabhāpati -

Adverb -ratnasabhāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria