Declension table of ratnakīrtinibandhāvalī

Deva

FeminineSingularDualPlural
Nominativeratnakīrtinibandhāvalī ratnakīrtinibandhāvalyau ratnakīrtinibandhāvalyaḥ
Vocativeratnakīrtinibandhāvali ratnakīrtinibandhāvalyau ratnakīrtinibandhāvalyaḥ
Accusativeratnakīrtinibandhāvalīm ratnakīrtinibandhāvalyau ratnakīrtinibandhāvalīḥ
Instrumentalratnakīrtinibandhāvalyā ratnakīrtinibandhāvalībhyām ratnakīrtinibandhāvalībhiḥ
Dativeratnakīrtinibandhāvalyai ratnakīrtinibandhāvalībhyām ratnakīrtinibandhāvalībhyaḥ
Ablativeratnakīrtinibandhāvalyāḥ ratnakīrtinibandhāvalībhyām ratnakīrtinibandhāvalībhyaḥ
Genitiveratnakīrtinibandhāvalyāḥ ratnakīrtinibandhāvalyoḥ ratnakīrtinibandhāvalīnām
Locativeratnakīrtinibandhāvalyām ratnakīrtinibandhāvalyoḥ ratnakīrtinibandhāvalīṣu

Compound ratnakīrtinibandhāvali - ratnakīrtinibandhāvalī -

Adverb -ratnakīrtinibandhāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria