Declension table of ratnagotravibhāga

Deva

MasculineSingularDualPlural
Nominativeratnagotravibhāgaḥ ratnagotravibhāgau ratnagotravibhāgāḥ
Vocativeratnagotravibhāga ratnagotravibhāgau ratnagotravibhāgāḥ
Accusativeratnagotravibhāgam ratnagotravibhāgau ratnagotravibhāgān
Instrumentalratnagotravibhāgeṇa ratnagotravibhāgābhyām ratnagotravibhāgaiḥ ratnagotravibhāgebhiḥ
Dativeratnagotravibhāgāya ratnagotravibhāgābhyām ratnagotravibhāgebhyaḥ
Ablativeratnagotravibhāgāt ratnagotravibhāgābhyām ratnagotravibhāgebhyaḥ
Genitiveratnagotravibhāgasya ratnagotravibhāgayoḥ ratnagotravibhāgāṇām
Locativeratnagotravibhāge ratnagotravibhāgayoḥ ratnagotravibhāgeṣu

Compound ratnagotravibhāga -

Adverb -ratnagotravibhāgam -ratnagotravibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria