Declension table of ratnagarbha

Deva

MasculineSingularDualPlural
Nominativeratnagarbhaḥ ratnagarbhau ratnagarbhāḥ
Vocativeratnagarbha ratnagarbhau ratnagarbhāḥ
Accusativeratnagarbham ratnagarbhau ratnagarbhān
Instrumentalratnagarbheṇa ratnagarbhābhyām ratnagarbhaiḥ ratnagarbhebhiḥ
Dativeratnagarbhāya ratnagarbhābhyām ratnagarbhebhyaḥ
Ablativeratnagarbhāt ratnagarbhābhyām ratnagarbhebhyaḥ
Genitiveratnagarbhasya ratnagarbhayoḥ ratnagarbhāṇām
Locativeratnagarbhe ratnagarbhayoḥ ratnagarbheṣu

Compound ratnagarbha -

Adverb -ratnagarbham -ratnagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria