Declension table of ratiśāstra

Deva

NeuterSingularDualPlural
Nominativeratiśāstram ratiśāstre ratiśāstrāṇi
Vocativeratiśāstra ratiśāstre ratiśāstrāṇi
Accusativeratiśāstram ratiśāstre ratiśāstrāṇi
Instrumentalratiśāstreṇa ratiśāstrābhyām ratiśāstraiḥ
Dativeratiśāstrāya ratiśāstrābhyām ratiśāstrebhyaḥ
Ablativeratiśāstrāt ratiśāstrābhyām ratiśāstrebhyaḥ
Genitiveratiśāstrasya ratiśāstrayoḥ ratiśāstrāṇām
Locativeratiśāstre ratiśāstrayoḥ ratiśāstreṣu

Compound ratiśāstra -

Adverb -ratiśāstram -ratiśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria