Declension table of rathayāta

Deva

MasculineSingularDualPlural
Nominativerathayātaḥ rathayātau rathayātāḥ
Vocativerathayāta rathayātau rathayātāḥ
Accusativerathayātam rathayātau rathayātān
Instrumentalrathayātena rathayātābhyām rathayātaiḥ rathayātebhiḥ
Dativerathayātāya rathayātābhyām rathayātebhyaḥ
Ablativerathayātāt rathayātābhyām rathayātebhyaḥ
Genitiverathayātasya rathayātayoḥ rathayātānām
Locativerathayāte rathayātayoḥ rathayāteṣu

Compound rathayāta -

Adverb -rathayātam -rathayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria