Declension table of ?rathavāhanavāha

Deva

MasculineSingularDualPlural
Nominativerathavāhanavāhaḥ rathavāhanavāhau rathavāhanavāhāḥ
Vocativerathavāhanavāha rathavāhanavāhau rathavāhanavāhāḥ
Accusativerathavāhanavāham rathavāhanavāhau rathavāhanavāhān
Instrumentalrathavāhanavāhena rathavāhanavāhābhyām rathavāhanavāhaiḥ rathavāhanavāhebhiḥ
Dativerathavāhanavāhāya rathavāhanavāhābhyām rathavāhanavāhebhyaḥ
Ablativerathavāhanavāhāt rathavāhanavāhābhyām rathavāhanavāhebhyaḥ
Genitiverathavāhanavāhasya rathavāhanavāhayoḥ rathavāhanavāhānām
Locativerathavāhanavāhe rathavāhanavāhayoḥ rathavāhanavāheṣu

Compound rathavāhanavāha -

Adverb -rathavāhanavāham -rathavāhanavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria