सुबन्तावली ?रथवाहनवाह

Roma

पुमान्एकद्विबहु
प्रथमारथवाहनवाहः रथवाहनवाहौ रथवाहनवाहाः
सम्बोधनम्रथवाहनवाह रथवाहनवाहौ रथवाहनवाहाः
द्वितीयारथवाहनवाहम् रथवाहनवाहौ रथवाहनवाहान्
तृतीयारथवाहनवाहेन रथवाहनवाहाभ्याम् रथवाहनवाहैः रथवाहनवाहेभिः
चतुर्थीरथवाहनवाहाय रथवाहनवाहाभ्याम् रथवाहनवाहेभ्यः
पञ्चमीरथवाहनवाहात् रथवाहनवाहाभ्याम् रथवाहनवाहेभ्यः
षष्ठीरथवाहनवाहस्य रथवाहनवाहयोः रथवाहनवाहानाम्
सप्तमीरथवाहनवाहे रथवाहनवाहयोः रथवाहनवाहेषु

समास रथवाहनवाह

अव्यय ॰रथवाहनवाहम् ॰रथवाहनवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria