Declension table of rathasattama

Deva

MasculineSingularDualPlural
Nominativerathasattamaḥ rathasattamau rathasattamāḥ
Vocativerathasattama rathasattamau rathasattamāḥ
Accusativerathasattamam rathasattamau rathasattamān
Instrumentalrathasattamena rathasattamābhyām rathasattamaiḥ rathasattamebhiḥ
Dativerathasattamāya rathasattamābhyām rathasattamebhyaḥ
Ablativerathasattamāt rathasattamābhyām rathasattamebhyaḥ
Genitiverathasattamasya rathasattamayoḥ rathasattamānām
Locativerathasattame rathasattamayoḥ rathasattameṣu

Compound rathasattama -

Adverb -rathasattamam -rathasattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria