Declension table of rathāṅga

Deva

MasculineSingularDualPlural
Nominativerathāṅgaḥ rathāṅgau rathāṅgāḥ
Vocativerathāṅga rathāṅgau rathāṅgāḥ
Accusativerathāṅgam rathāṅgau rathāṅgān
Instrumentalrathāṅgena rathāṅgābhyām rathāṅgaiḥ rathāṅgebhiḥ
Dativerathāṅgāya rathāṅgābhyām rathāṅgebhyaḥ
Ablativerathāṅgāt rathāṅgābhyām rathāṅgebhyaḥ
Genitiverathāṅgasya rathāṅgayoḥ rathāṅgānām
Locativerathāṅge rathāṅgayoḥ rathāṅgeṣu

Compound rathāṅga -

Adverb -rathāṅgam -rathāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria