Declension table of rasikasāmājika

Deva

MasculineSingularDualPlural
Nominativerasikasāmājikaḥ rasikasāmājikau rasikasāmājikāḥ
Vocativerasikasāmājika rasikasāmājikau rasikasāmājikāḥ
Accusativerasikasāmājikam rasikasāmājikau rasikasāmājikān
Instrumentalrasikasāmājikena rasikasāmājikābhyām rasikasāmājikaiḥ rasikasāmājikebhiḥ
Dativerasikasāmājikāya rasikasāmājikābhyām rasikasāmājikebhyaḥ
Ablativerasikasāmājikāt rasikasāmājikābhyām rasikasāmājikebhyaḥ
Genitiverasikasāmājikasya rasikasāmājikayoḥ rasikasāmājikānām
Locativerasikasāmājike rasikasāmājikayoḥ rasikasāmājikeṣu

Compound rasikasāmājika -

Adverb -rasikasāmājikam -rasikasāmājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria