Declension table of ?rasayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerasayiṣyamāṇā rasayiṣyamāṇe rasayiṣyamāṇāḥ
Vocativerasayiṣyamāṇe rasayiṣyamāṇe rasayiṣyamāṇāḥ
Accusativerasayiṣyamāṇām rasayiṣyamāṇe rasayiṣyamāṇāḥ
Instrumentalrasayiṣyamāṇayā rasayiṣyamāṇābhyām rasayiṣyamāṇābhiḥ
Dativerasayiṣyamāṇāyai rasayiṣyamāṇābhyām rasayiṣyamāṇābhyaḥ
Ablativerasayiṣyamāṇāyāḥ rasayiṣyamāṇābhyām rasayiṣyamāṇābhyaḥ
Genitiverasayiṣyamāṇāyāḥ rasayiṣyamāṇayoḥ rasayiṣyamāṇānām
Locativerasayiṣyamāṇāyām rasayiṣyamāṇayoḥ rasayiṣyamāṇāsu

Adverb -rasayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria