सुबन्तावली रसयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमारसयिष्यमाणा रसयिष्यमाणे रसयिष्यमाणाः
सम्बोधनम्रसयिष्यमाणे रसयिष्यमाणे रसयिष्यमाणाः
द्वितीयारसयिष्यमाणाम् रसयिष्यमाणे रसयिष्यमाणाः
तृतीयारसयिष्यमाणया रसयिष्यमाणाभ्याम् रसयिष्यमाणाभिः
चतुर्थीरसयिष्यमाणायै रसयिष्यमाणाभ्याम् रसयिष्यमाणाभ्यः
पञ्चमीरसयिष्यमाणायाः रसयिष्यमाणाभ्याम् रसयिष्यमाणाभ्यः
षष्ठीरसयिष्यमाणायाः रसयिष्यमाणयोः रसयिष्यमाणानाम्
सप्तमीरसयिष्यमाणायाम् रसयिष्यमाणयोः रसयिष्यमाणासु

अव्यय ॰रसयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria