Declension table of ?rasavatī

Deva

FeminineSingularDualPlural
Nominativerasavatī rasavatyau rasavatyaḥ
Vocativerasavati rasavatyau rasavatyaḥ
Accusativerasavatīm rasavatyau rasavatīḥ
Instrumentalrasavatyā rasavatībhyām rasavatībhiḥ
Dativerasavatyai rasavatībhyām rasavatībhyaḥ
Ablativerasavatyāḥ rasavatībhyām rasavatībhyaḥ
Genitiverasavatyāḥ rasavatyoḥ rasavatīnām
Locativerasavatyām rasavatyoḥ rasavatīṣu

Compound rasavati - rasavatī -

Adverb -rasavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria