सुबन्तावली ?रसवती

Roma

स्त्रीएकद्विबहु
प्रथमारसवती रसवत्यौ रसवत्यः
सम्बोधनम्रसवति रसवत्यौ रसवत्यः
द्वितीयारसवतीम् रसवत्यौ रसवतीः
तृतीयारसवत्या रसवतीभ्याम् रसवतीभिः
चतुर्थीरसवत्यै रसवतीभ्याम् रसवतीभ्यः
पञ्चमीरसवत्याः रसवतीभ्याम् रसवतीभ्यः
षष्ठीरसवत्याः रसवत्योः रसवतीनाम्
सप्तमीरसवत्याम् रसवत्योः रसवतीषु

समास रसवति रसवती

अव्यय ॰रसवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria