Declension table of rasapuṣpa

Deva

NeuterSingularDualPlural
Nominativerasapuṣpam rasapuṣpe rasapuṣpāṇi
Vocativerasapuṣpa rasapuṣpe rasapuṣpāṇi
Accusativerasapuṣpam rasapuṣpe rasapuṣpāṇi
Instrumentalrasapuṣpeṇa rasapuṣpābhyām rasapuṣpaiḥ
Dativerasapuṣpāya rasapuṣpābhyām rasapuṣpebhyaḥ
Ablativerasapuṣpāt rasapuṣpābhyām rasapuṣpebhyaḥ
Genitiverasapuṣpasya rasapuṣpayoḥ rasapuṣpāṇām
Locativerasapuṣpe rasapuṣpayoḥ rasapuṣpeṣu

Compound rasapuṣpa -

Adverb -rasapuṣpam -rasapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria