Declension table of rasadhātu

Deva

MasculineSingularDualPlural
Nominativerasadhātuḥ rasadhātū rasadhātavaḥ
Vocativerasadhāto rasadhātū rasadhātavaḥ
Accusativerasadhātum rasadhātū rasadhātūn
Instrumentalrasadhātunā rasadhātubhyām rasadhātubhiḥ
Dativerasadhātave rasadhātubhyām rasadhātubhyaḥ
Ablativerasadhātoḥ rasadhātubhyām rasadhātubhyaḥ
Genitiverasadhātoḥ rasadhātvoḥ rasadhātūnām
Locativerasadhātau rasadhātvoḥ rasadhātuṣu

Compound rasadhātu -

Adverb -rasadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria