Declension table of rasada

Deva

MasculineSingularDualPlural
Nominativerasadaḥ rasadau rasadāḥ
Vocativerasada rasadau rasadāḥ
Accusativerasadam rasadau rasadān
Instrumentalrasadena rasadābhyām rasadaiḥ rasadebhiḥ
Dativerasadāya rasadābhyām rasadebhyaḥ
Ablativerasadāt rasadābhyām rasadebhyaḥ
Genitiverasadasya rasadayoḥ rasadānām
Locativerasade rasadayoḥ rasadeṣu

Compound rasada -

Adverb -rasadam -rasadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria