सुबन्तावली ?रफन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारफन्ती रफन्त्यौ रफन्त्यः
सम्बोधनम्रफन्ति रफन्त्यौ रफन्त्यः
द्वितीयारफन्तीम् रफन्त्यौ रफन्तीः
तृतीयारफन्त्या रफन्तीभ्याम् रफन्तीभिः
चतुर्थीरफन्त्यै रफन्तीभ्याम् रफन्तीभ्यः
पञ्चमीरफन्त्याः रफन्तीभ्याम् रफन्तीभ्यः
षष्ठीरफन्त्याः रफन्त्योः रफन्तीनाम्
सप्तमीरफन्त्याम् रफन्त्योः रफन्तीषु

समास रफन्ति रफन्ती

अव्यय ॰रफन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria