Declension table of randhrānveṣin

Deva

NeuterSingularDualPlural
Nominativerandhrānveṣi randhrānveṣiṇī randhrānveṣīṇi
Vocativerandhrānveṣin randhrānveṣi randhrānveṣiṇī randhrānveṣīṇi
Accusativerandhrānveṣi randhrānveṣiṇī randhrānveṣīṇi
Instrumentalrandhrānveṣiṇā randhrānveṣibhyām randhrānveṣibhiḥ
Dativerandhrānveṣiṇe randhrānveṣibhyām randhrānveṣibhyaḥ
Ablativerandhrānveṣiṇaḥ randhrānveṣibhyām randhrānveṣibhyaḥ
Genitiverandhrānveṣiṇaḥ randhrānveṣiṇoḥ randhrānveṣiṇām
Locativerandhrānveṣiṇi randhrānveṣiṇoḥ randhrānveṣiṣu

Compound randhrānveṣi -

Adverb -randhrānveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria