सुबन्तावली रन्ध्रान्वेषिन्

Roma

पुमान्एकद्विबहु
प्रथमारन्ध्रान्वेषी रन्ध्रान्वेषिणौ रन्ध्रान्वेषिणः
सम्बोधनम्रन्ध्रान्वेषिन् रन्ध्रान्वेषिणौ रन्ध्रान्वेषिणः
द्वितीयारन्ध्रान्वेषिणम् रन्ध्रान्वेषिणौ रन्ध्रान्वेषिणः
तृतीयारन्ध्रान्वेषिणा रन्ध्रान्वेषिभ्याम् रन्ध्रान्वेषिभिः
चतुर्थीरन्ध्रान्वेषिणे रन्ध्रान्वेषिभ्याम् रन्ध्रान्वेषिभ्यः
पञ्चमीरन्ध्रान्वेषिणः रन्ध्रान्वेषिभ्याम् रन्ध्रान्वेषिभ्यः
षष्ठीरन्ध्रान्वेषिणः रन्ध्रान्वेषिणोः रन्ध्रान्वेषिणाम्
सप्तमीरन्ध्रान्वेषिणि रन्ध्रान्वेषिणोः रन्ध्रान्वेषिषु

समास रन्ध्रान्वेषि

अव्यय ॰रन्ध्रान्वेषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria