Declension table of ramyakavarṣa

Deva

NeuterSingularDualPlural
Nominativeramyakavarṣam ramyakavarṣe ramyakavarṣāṇi
Vocativeramyakavarṣa ramyakavarṣe ramyakavarṣāṇi
Accusativeramyakavarṣam ramyakavarṣe ramyakavarṣāṇi
Instrumentalramyakavarṣeṇa ramyakavarṣābhyām ramyakavarṣaiḥ
Dativeramyakavarṣāya ramyakavarṣābhyām ramyakavarṣebhyaḥ
Ablativeramyakavarṣāt ramyakavarṣābhyām ramyakavarṣebhyaḥ
Genitiveramyakavarṣasya ramyakavarṣayoḥ ramyakavarṣāṇām
Locativeramyakavarṣe ramyakavarṣayoḥ ramyakavarṣeṣu

Compound ramyakavarṣa -

Adverb -ramyakavarṣam -ramyakavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria