Declension table of ramyadāruṇa

Deva

NeuterSingularDualPlural
Nominativeramyadāruṇam ramyadāruṇe ramyadāruṇāni
Vocativeramyadāruṇa ramyadāruṇe ramyadāruṇāni
Accusativeramyadāruṇam ramyadāruṇe ramyadāruṇāni
Instrumentalramyadāruṇena ramyadāruṇābhyām ramyadāruṇaiḥ
Dativeramyadāruṇāya ramyadāruṇābhyām ramyadāruṇebhyaḥ
Ablativeramyadāruṇāt ramyadāruṇābhyām ramyadāruṇebhyaḥ
Genitiveramyadāruṇasya ramyadāruṇayoḥ ramyadāruṇānām
Locativeramyadāruṇe ramyadāruṇayoḥ ramyadāruṇeṣu

Compound ramyadāruṇa -

Adverb -ramyadāruṇam -ramyadāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria