Declension table of ramyadāruṇa

Deva

MasculineSingularDualPlural
Nominativeramyadāruṇaḥ ramyadāruṇau ramyadāruṇāḥ
Vocativeramyadāruṇa ramyadāruṇau ramyadāruṇāḥ
Accusativeramyadāruṇam ramyadāruṇau ramyadāruṇān
Instrumentalramyadāruṇena ramyadāruṇābhyām ramyadāruṇaiḥ ramyadāruṇebhiḥ
Dativeramyadāruṇāya ramyadāruṇābhyām ramyadāruṇebhyaḥ
Ablativeramyadāruṇāt ramyadāruṇābhyām ramyadāruṇebhyaḥ
Genitiveramyadāruṇasya ramyadāruṇayoḥ ramyadāruṇānām
Locativeramyadāruṇe ramyadāruṇayoḥ ramyadāruṇeṣu

Compound ramyadāruṇa -

Adverb -ramyadāruṇam -ramyadāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria