Declension table of ?rambiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerambiṣyamāṇaḥ rambiṣyamāṇau rambiṣyamāṇāḥ
Vocativerambiṣyamāṇa rambiṣyamāṇau rambiṣyamāṇāḥ
Accusativerambiṣyamāṇam rambiṣyamāṇau rambiṣyamāṇān
Instrumentalrambiṣyamāṇena rambiṣyamāṇābhyām rambiṣyamāṇaiḥ rambiṣyamāṇebhiḥ
Dativerambiṣyamāṇāya rambiṣyamāṇābhyām rambiṣyamāṇebhyaḥ
Ablativerambiṣyamāṇāt rambiṣyamāṇābhyām rambiṣyamāṇebhyaḥ
Genitiverambiṣyamāṇasya rambiṣyamāṇayoḥ rambiṣyamāṇānām
Locativerambiṣyamāṇe rambiṣyamāṇayoḥ rambiṣyamāṇeṣu

Compound rambiṣyamāṇa -

Adverb -rambiṣyamāṇam -rambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria