सुबन्तावली ?रम्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारम्बिष्यमाणः रम्बिष्यमाणौ रम्बिष्यमाणाः
सम्बोधनम्रम्बिष्यमाण रम्बिष्यमाणौ रम्बिष्यमाणाः
द्वितीयारम्बिष्यमाणम् रम्बिष्यमाणौ रम्बिष्यमाणान्
तृतीयारम्बिष्यमाणेन रम्बिष्यमाणाभ्याम् रम्बिष्यमाणैः रम्बिष्यमाणेभिः
चतुर्थीरम्बिष्यमाणाय रम्बिष्यमाणाभ्याम् रम्बिष्यमाणेभ्यः
पञ्चमीरम्बिष्यमाणात् रम्बिष्यमाणाभ्याम् रम्बिष्यमाणेभ्यः
षष्ठीरम्बिष्यमाणस्य रम्बिष्यमाणयोः रम्बिष्यमाणानाम्
सप्तमीरम्बिष्यमाणे रम्बिष्यमाणयोः रम्बिष्यमाणेषु

समास रम्बिष्यमाण

अव्यय ॰रम्बिष्यमाणम् ॰रम्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria