Declension table of ramaṇya

Deva

NeuterSingularDualPlural
Nominativeramaṇyam ramaṇye ramaṇyāni
Vocativeramaṇya ramaṇye ramaṇyāni
Accusativeramaṇyam ramaṇye ramaṇyāni
Instrumentalramaṇyena ramaṇyābhyām ramaṇyaiḥ
Dativeramaṇyāya ramaṇyābhyām ramaṇyebhyaḥ
Ablativeramaṇyāt ramaṇyābhyām ramaṇyebhyaḥ
Genitiveramaṇyasya ramaṇyayoḥ ramaṇyānām
Locativeramaṇye ramaṇyayoḥ ramaṇyeṣu

Compound ramaṇya -

Adverb -ramaṇyam -ramaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria