Declension table of rakṣita

Deva

NeuterSingularDualPlural
Nominativerakṣitam rakṣite rakṣitāni
Vocativerakṣita rakṣite rakṣitāni
Accusativerakṣitam rakṣite rakṣitāni
Instrumentalrakṣitena rakṣitābhyām rakṣitaiḥ
Dativerakṣitāya rakṣitābhyām rakṣitebhyaḥ
Ablativerakṣitāt rakṣitābhyām rakṣitebhyaḥ
Genitiverakṣitasya rakṣitayoḥ rakṣitānām
Locativerakṣite rakṣitayoḥ rakṣiteṣu

Compound rakṣita -

Adverb -rakṣitam -rakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria