Declension table of rakṣābandhana

Deva

NeuterSingularDualPlural
Nominativerakṣābandhanam rakṣābandhane rakṣābandhanāni
Vocativerakṣābandhana rakṣābandhane rakṣābandhanāni
Accusativerakṣābandhanam rakṣābandhane rakṣābandhanāni
Instrumentalrakṣābandhanena rakṣābandhanābhyām rakṣābandhanaiḥ
Dativerakṣābandhanāya rakṣābandhanābhyām rakṣābandhanebhyaḥ
Ablativerakṣābandhanāt rakṣābandhanābhyām rakṣābandhanebhyaḥ
Genitiverakṣābandhanasya rakṣābandhanayoḥ rakṣābandhanānām
Locativerakṣābandhane rakṣābandhanayoḥ rakṣābandhaneṣu

Compound rakṣābandhana -

Adverb -rakṣābandhanam -rakṣābandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria