Declension table of rajata

Deva

MasculineSingularDualPlural
Nominativerajataḥ rajatau rajatāḥ
Vocativerajata rajatau rajatāḥ
Accusativerajatam rajatau rajatān
Instrumentalrajatena rajatābhyām rajataiḥ rajatebhiḥ
Dativerajatāya rajatābhyām rajatebhyaḥ
Ablativerajatāt rajatābhyām rajatebhyaḥ
Genitiverajatasya rajatayoḥ rajatānām
Locativerajate rajatayoḥ rajateṣu

Compound rajata -

Adverb -rajatam -rajatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria