Declension table of rajasvala

Deva

NeuterSingularDualPlural
Nominativerajasvalam rajasvale rajasvalāni
Vocativerajasvala rajasvale rajasvalāni
Accusativerajasvalam rajasvale rajasvalāni
Instrumentalrajasvalena rajasvalābhyām rajasvalaiḥ
Dativerajasvalāya rajasvalābhyām rajasvalebhyaḥ
Ablativerajasvalāt rajasvalābhyām rajasvalebhyaḥ
Genitiverajasvalasya rajasvalayoḥ rajasvalānām
Locativerajasvale rajasvalayoḥ rajasvaleṣu

Compound rajasvala -

Adverb -rajasvalam -rajasvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria