Declension table of rajasa

Deva

NeuterSingularDualPlural
Nominativerajasam rajase rajasāni
Vocativerajasa rajase rajasāni
Accusativerajasam rajase rajasāni
Instrumentalrajasena rajasābhyām rajasaiḥ
Dativerajasāya rajasābhyām rajasebhyaḥ
Ablativerajasāt rajasābhyām rajasebhyaḥ
Genitiverajasasya rajasayoḥ rajasānām
Locativerajase rajasayoḥ rajaseṣu

Compound rajasa -

Adverb -rajasam -rajasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria