Declension table of rahūgaṇa

Deva

MasculineSingularDualPlural
Nominativerahūgaṇaḥ rahūgaṇau rahūgaṇāḥ
Vocativerahūgaṇa rahūgaṇau rahūgaṇāḥ
Accusativerahūgaṇam rahūgaṇau rahūgaṇān
Instrumentalrahūgaṇena rahūgaṇābhyām rahūgaṇaiḥ rahūgaṇebhiḥ
Dativerahūgaṇāya rahūgaṇābhyām rahūgaṇebhyaḥ
Ablativerahūgaṇāt rahūgaṇābhyām rahūgaṇebhyaḥ
Genitiverahūgaṇasya rahūgaṇayoḥ rahūgaṇānām
Locativerahūgaṇe rahūgaṇayoḥ rahūgaṇeṣu

Compound rahūgaṇa -

Adverb -rahūgaṇam -rahūgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria