Declension table of raghudeva

Deva

MasculineSingularDualPlural
Nominativeraghudevaḥ raghudevau raghudevāḥ
Vocativeraghudeva raghudevau raghudevāḥ
Accusativeraghudevam raghudevau raghudevān
Instrumentalraghudevena raghudevābhyām raghudevaiḥ raghudevebhiḥ
Dativeraghudevāya raghudevābhyām raghudevebhyaḥ
Ablativeraghudevāt raghudevābhyām raghudevebhyaḥ
Genitiveraghudevasya raghudevayoḥ raghudevānām
Locativeraghudeve raghudevayoḥ raghudeveṣu

Compound raghudeva -

Adverb -raghudevam -raghudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria