Declension table of raṅgita

Deva

NeuterSingularDualPlural
Nominativeraṅgitam raṅgite raṅgitāni
Vocativeraṅgita raṅgite raṅgitāni
Accusativeraṅgitam raṅgite raṅgitāni
Instrumentalraṅgitena raṅgitābhyām raṅgitaiḥ
Dativeraṅgitāya raṅgitābhyām raṅgitebhyaḥ
Ablativeraṅgitāt raṅgitābhyām raṅgitebhyaḥ
Genitiveraṅgitasya raṅgitayoḥ raṅgitānām
Locativeraṅgite raṅgitayoḥ raṅgiteṣu

Compound raṅgita -

Adverb -raṅgitam -raṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria